Declension table of pañcavaktra

Deva

MasculineSingularDualPlural
Nominativepañcavaktraḥ pañcavaktrau pañcavaktrāḥ
Vocativepañcavaktra pañcavaktrau pañcavaktrāḥ
Accusativepañcavaktram pañcavaktrau pañcavaktrān
Instrumentalpañcavaktreṇa pañcavaktrābhyām pañcavaktraiḥ pañcavaktrebhiḥ
Dativepañcavaktrāya pañcavaktrābhyām pañcavaktrebhyaḥ
Ablativepañcavaktrāt pañcavaktrābhyām pañcavaktrebhyaḥ
Genitivepañcavaktrasya pañcavaktrayoḥ pañcavaktrāṇām
Locativepañcavaktre pañcavaktrayoḥ pañcavaktreṣu

Compound pañcavaktra -

Adverb -pañcavaktram -pañcavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria