Declension table of pañcatriṃśati

Deva

FeminineSingularDualPlural
Nominativepañcatriṃśatiḥ pañcatriṃśatī pañcatriṃśatayaḥ
Vocativepañcatriṃśate pañcatriṃśatī pañcatriṃśatayaḥ
Accusativepañcatriṃśatim pañcatriṃśatī pañcatriṃśatīḥ
Instrumentalpañcatriṃśatyā pañcatriṃśatibhyām pañcatriṃśatibhiḥ
Dativepañcatriṃśatyai pañcatriṃśataye pañcatriṃśatibhyām pañcatriṃśatibhyaḥ
Ablativepañcatriṃśatyāḥ pañcatriṃśateḥ pañcatriṃśatibhyām pañcatriṃśatibhyaḥ
Genitivepañcatriṃśatyāḥ pañcatriṃśateḥ pañcatriṃśatyoḥ pañcatriṃśatīnām
Locativepañcatriṃśatyām pañcatriṃśatau pañcatriṃśatyoḥ pañcatriṃśatiṣu

Compound pañcatriṃśati -

Adverb -pañcatriṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria