Declension table of pañcatā

Deva

FeminineSingularDualPlural
Nominativepañcatā pañcate pañcatāḥ
Vocativepañcate pañcate pañcatāḥ
Accusativepañcatām pañcate pañcatāḥ
Instrumentalpañcatayā pañcatābhyām pañcatābhiḥ
Dativepañcatāyai pañcatābhyām pañcatābhyaḥ
Ablativepañcatāyāḥ pañcatābhyām pañcatābhyaḥ
Genitivepañcatāyāḥ pañcatayoḥ pañcatānām
Locativepañcatāyām pañcatayoḥ pañcatāsu

Adverb -pañcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria