Declension table of ?pañcat

Deva

NeuterSingularDualPlural
Nominativepañcat pañcantī pañcatī pañcanti
Vocativepañcat pañcantī pañcatī pañcanti
Accusativepañcat pañcantī pañcatī pañcanti
Instrumentalpañcatā pañcadbhyām pañcadbhiḥ
Dativepañcate pañcadbhyām pañcadbhyaḥ
Ablativepañcataḥ pañcadbhyām pañcadbhyaḥ
Genitivepañcataḥ pañcatoḥ pañcatām
Locativepañcati pañcatoḥ pañcatsu

Adverb -pañcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria