Declension table of ?pañcat

Deva

MasculineSingularDualPlural
Nominativepañcan pañcantau pañcantaḥ
Vocativepañcan pañcantau pañcantaḥ
Accusativepañcantam pañcantau pañcataḥ
Instrumentalpañcatā pañcadbhyām pañcadbhiḥ
Dativepañcate pañcadbhyām pañcadbhyaḥ
Ablativepañcataḥ pañcadbhyām pañcadbhyaḥ
Genitivepañcataḥ pañcatoḥ pañcatām
Locativepañcati pañcatoḥ pañcatsu

Compound pañcat -

Adverb -pañcantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria