Declension table of ?pañcarāmakṣetra

Deva

NeuterSingularDualPlural
Nominativepañcarāmakṣetram pañcarāmakṣetre pañcarāmakṣetrāṇi
Vocativepañcarāmakṣetra pañcarāmakṣetre pañcarāmakṣetrāṇi
Accusativepañcarāmakṣetram pañcarāmakṣetre pañcarāmakṣetrāṇi
Instrumentalpañcarāmakṣetreṇa pañcarāmakṣetrābhyām pañcarāmakṣetraiḥ
Dativepañcarāmakṣetrāya pañcarāmakṣetrābhyām pañcarāmakṣetrebhyaḥ
Ablativepañcarāmakṣetrāt pañcarāmakṣetrābhyām pañcarāmakṣetrebhyaḥ
Genitivepañcarāmakṣetrasya pañcarāmakṣetrayoḥ pañcarāmakṣetrāṇām
Locativepañcarāmakṣetre pañcarāmakṣetrayoḥ pañcarāmakṣetreṣu

Compound pañcarāmakṣetra -

Adverb -pañcarāmakṣetram -pañcarāmakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria