Declension table of pañcapañcāśattama

Deva

MasculineSingularDualPlural
Nominativepañcapañcāśattamaḥ pañcapañcāśattamau pañcapañcāśattamāḥ
Vocativepañcapañcāśattama pañcapañcāśattamau pañcapañcāśattamāḥ
Accusativepañcapañcāśattamam pañcapañcāśattamau pañcapañcāśattamān
Instrumentalpañcapañcāśattamena pañcapañcāśattamābhyām pañcapañcāśattamaiḥ pañcapañcāśattamebhiḥ
Dativepañcapañcāśattamāya pañcapañcāśattamābhyām pañcapañcāśattamebhyaḥ
Ablativepañcapañcāśattamāt pañcapañcāśattamābhyām pañcapañcāśattamebhyaḥ
Genitivepañcapañcāśattamasya pañcapañcāśattamayoḥ pañcapañcāśattamānām
Locativepañcapañcāśattame pañcapañcāśattamayoḥ pañcapañcāśattameṣu

Compound pañcapañcāśattama -

Adverb -pañcapañcāśattamam -pañcapañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria