Declension table of ?pañcantī

Deva

FeminineSingularDualPlural
Nominativepañcantī pañcantyau pañcantyaḥ
Vocativepañcanti pañcantyau pañcantyaḥ
Accusativepañcantīm pañcantyau pañcantīḥ
Instrumentalpañcantyā pañcantībhyām pañcantībhiḥ
Dativepañcantyai pañcantībhyām pañcantībhyaḥ
Ablativepañcantyāḥ pañcantībhyām pañcantībhyaḥ
Genitivepañcantyāḥ pañcantyoḥ pañcantīnām
Locativepañcantyām pañcantyoḥ pañcantīṣu

Compound pañcanti - pañcantī -

Adverb -pañcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria