Declension table of pañcanavatitama

Deva

NeuterSingularDualPlural
Nominativepañcanavatitamam pañcanavatitame pañcanavatitamāni
Vocativepañcanavatitama pañcanavatitame pañcanavatitamāni
Accusativepañcanavatitamam pañcanavatitame pañcanavatitamāni
Instrumentalpañcanavatitamena pañcanavatitamābhyām pañcanavatitamaiḥ
Dativepañcanavatitamāya pañcanavatitamābhyām pañcanavatitamebhyaḥ
Ablativepañcanavatitamāt pañcanavatitamābhyām pañcanavatitamebhyaḥ
Genitivepañcanavatitamasya pañcanavatitamayoḥ pañcanavatitamānām
Locativepañcanavatitame pañcanavatitamayoḥ pañcanavatitameṣu

Compound pañcanavatitama -

Adverb -pañcanavatitamam -pañcanavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria