Declension table of pañcanavatitama

Deva

MasculineSingularDualPlural
Nominativepañcanavatitamaḥ pañcanavatitamau pañcanavatitamāḥ
Vocativepañcanavatitama pañcanavatitamau pañcanavatitamāḥ
Accusativepañcanavatitamam pañcanavatitamau pañcanavatitamān
Instrumentalpañcanavatitamena pañcanavatitamābhyām pañcanavatitamaiḥ pañcanavatitamebhiḥ
Dativepañcanavatitamāya pañcanavatitamābhyām pañcanavatitamebhyaḥ
Ablativepañcanavatitamāt pañcanavatitamābhyām pañcanavatitamebhyaḥ
Genitivepañcanavatitamasya pañcanavatitamayoḥ pañcanavatitamānām
Locativepañcanavatitame pañcanavatitamayoḥ pañcanavatitameṣu

Compound pañcanavatitama -

Adverb -pañcanavatitamam -pañcanavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria