Declension table of pañcanada

Deva

NeuterSingularDualPlural
Nominativepañcanadam pañcanade pañcanadāni
Vocativepañcanada pañcanade pañcanadāni
Accusativepañcanadam pañcanade pañcanadāni
Instrumentalpañcanadena pañcanadābhyām pañcanadaiḥ
Dativepañcanadāya pañcanadābhyām pañcanadebhyaḥ
Ablativepañcanadāt pañcanadābhyām pañcanadebhyaḥ
Genitivepañcanadasya pañcanadayoḥ pañcanadānām
Locativepañcanade pañcanadayoḥ pañcanadeṣu

Compound pañcanada -

Adverb -pañcanadam -pañcanadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria