Declension table of pañcamūla

Deva

NeuterSingularDualPlural
Nominativepañcamūlam pañcamūle pañcamūlāni
Vocativepañcamūla pañcamūle pañcamūlāni
Accusativepañcamūlam pañcamūle pañcamūlāni
Instrumentalpañcamūlena pañcamūlābhyām pañcamūlaiḥ
Dativepañcamūlāya pañcamūlābhyām pañcamūlebhyaḥ
Ablativepañcamūlāt pañcamūlābhyām pañcamūlebhyaḥ
Genitivepañcamūlasya pañcamūlayoḥ pañcamūlānām
Locativepañcamūle pañcamūlayoḥ pañcamūleṣu

Compound pañcamūla -

Adverb -pañcamūlam -pañcamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria