Declension table of pañcamukha

Deva

NeuterSingularDualPlural
Nominativepañcamukham pañcamukhe pañcamukhāni
Vocativepañcamukha pañcamukhe pañcamukhāni
Accusativepañcamukham pañcamukhe pañcamukhāni
Instrumentalpañcamukhena pañcamukhābhyām pañcamukhaiḥ
Dativepañcamukhāya pañcamukhābhyām pañcamukhebhyaḥ
Ablativepañcamukhāt pañcamukhābhyām pañcamukhebhyaḥ
Genitivepañcamukhasya pañcamukhayoḥ pañcamukhānām
Locativepañcamukhe pañcamukhayoḥ pañcamukheṣu

Compound pañcamukha -

Adverb -pañcamukham -pañcamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria