Declension table of pañcamahāyajña

Deva

MasculineSingularDualPlural
Nominativepañcamahāyajñaḥ pañcamahāyajñau pañcamahāyajñāḥ
Vocativepañcamahāyajña pañcamahāyajñau pañcamahāyajñāḥ
Accusativepañcamahāyajñam pañcamahāyajñau pañcamahāyajñān
Instrumentalpañcamahāyajñena pañcamahāyajñābhyām pañcamahāyajñaiḥ pañcamahāyajñebhiḥ
Dativepañcamahāyajñāya pañcamahāyajñābhyām pañcamahāyajñebhyaḥ
Ablativepañcamahāyajñāt pañcamahāyajñābhyām pañcamahāyajñebhyaḥ
Genitivepañcamahāyajñasya pañcamahāyajñayoḥ pañcamahāyajñānām
Locativepañcamahāyajñe pañcamahāyajñayoḥ pañcamahāyajñeṣu

Compound pañcamahāyajña -

Adverb -pañcamahāyajñam -pañcamahāyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria