Declension table of ?pañcamāna

Deva

MasculineSingularDualPlural
Nominativepañcamānaḥ pañcamānau pañcamānāḥ
Vocativepañcamāna pañcamānau pañcamānāḥ
Accusativepañcamānam pañcamānau pañcamānān
Instrumentalpañcamānena pañcamānābhyām pañcamānaiḥ pañcamānebhiḥ
Dativepañcamānāya pañcamānābhyām pañcamānebhyaḥ
Ablativepañcamānāt pañcamānābhyām pañcamānebhyaḥ
Genitivepañcamānasya pañcamānayoḥ pañcamānānām
Locativepañcamāne pañcamānayoḥ pañcamāneṣu

Compound pañcamāna -

Adverb -pañcamānam -pañcamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria