Declension table of pañcalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativepañcalakṣaṇaḥ pañcalakṣaṇau pañcalakṣaṇāḥ
Vocativepañcalakṣaṇa pañcalakṣaṇau pañcalakṣaṇāḥ
Accusativepañcalakṣaṇam pañcalakṣaṇau pañcalakṣaṇān
Instrumentalpañcalakṣaṇena pañcalakṣaṇābhyām pañcalakṣaṇaiḥ pañcalakṣaṇebhiḥ
Dativepañcalakṣaṇāya pañcalakṣaṇābhyām pañcalakṣaṇebhyaḥ
Ablativepañcalakṣaṇāt pañcalakṣaṇābhyām pañcalakṣaṇebhyaḥ
Genitivepañcalakṣaṇasya pañcalakṣaṇayoḥ pañcalakṣaṇānām
Locativepañcalakṣaṇe pañcalakṣaṇayoḥ pañcalakṣaṇeṣu

Compound pañcalakṣaṇa -

Adverb -pañcalakṣaṇam -pañcalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria