Declension table of pañcakrośī

Deva

FeminineSingularDualPlural
Nominativepañcakrośī pañcakrośyau pañcakrośyaḥ
Vocativepañcakrośi pañcakrośyau pañcakrośyaḥ
Accusativepañcakrośīm pañcakrośyau pañcakrośīḥ
Instrumentalpañcakrośyā pañcakrośībhyām pañcakrośībhiḥ
Dativepañcakrośyai pañcakrośībhyām pañcakrośībhyaḥ
Ablativepañcakrośyāḥ pañcakrośībhyām pañcakrośībhyaḥ
Genitivepañcakrośyāḥ pañcakrośyoḥ pañcakrośīnām
Locativepañcakrośyām pañcakrośyoḥ pañcakrośīṣu

Compound pañcakrośi - pañcakrośī -

Adverb -pañcakrośi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria