Declension table of pañcakrama

Deva

MasculineSingularDualPlural
Nominativepañcakramaḥ pañcakramau pañcakramāḥ
Vocativepañcakrama pañcakramau pañcakramāḥ
Accusativepañcakramam pañcakramau pañcakramān
Instrumentalpañcakrameṇa pañcakramābhyām pañcakramaiḥ pañcakramebhiḥ
Dativepañcakramāya pañcakramābhyām pañcakramebhyaḥ
Ablativepañcakramāt pañcakramābhyām pañcakramebhyaḥ
Genitivepañcakramasya pañcakramayoḥ pañcakramāṇām
Locativepañcakrame pañcakramayoḥ pañcakrameṣu

Compound pañcakrama -

Adverb -pañcakramam -pañcakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria