Declension table of pañcakarman

Deva

NeuterSingularDualPlural
Nominativepañcakarma pañcakarmaṇī pañcakarmāṇi
Vocativepañcakarman pañcakarma pañcakarmaṇī pañcakarmāṇi
Accusativepañcakarma pañcakarmaṇī pañcakarmāṇi
Instrumentalpañcakarmaṇā pañcakarmabhyām pañcakarmabhiḥ
Dativepañcakarmaṇe pañcakarmabhyām pañcakarmabhyaḥ
Ablativepañcakarmaṇaḥ pañcakarmabhyām pañcakarmabhyaḥ
Genitivepañcakarmaṇaḥ pañcakarmaṇoḥ pañcakarmaṇām
Locativepañcakarmaṇi pañcakarmaṇoḥ pañcakarmasu

Compound pañcakarma -

Adverb -pañcakarma -pañcakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria