Declension table of pañcakapāla

Deva

NeuterSingularDualPlural
Nominativepañcakapālam pañcakapāle pañcakapālāni
Vocativepañcakapāla pañcakapāle pañcakapālāni
Accusativepañcakapālam pañcakapāle pañcakapālāni
Instrumentalpañcakapālena pañcakapālābhyām pañcakapālaiḥ
Dativepañcakapālāya pañcakapālābhyām pañcakapālebhyaḥ
Ablativepañcakapālāt pañcakapālābhyām pañcakapālebhyaḥ
Genitivepañcakapālasya pañcakapālayoḥ pañcakapālānām
Locativepañcakapāle pañcakapālayoḥ pañcakapāleṣu

Compound pañcakapāla -

Adverb -pañcakapālam -pañcakapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria