Declension table of pañcakapāla

Deva

MasculineSingularDualPlural
Nominativepañcakapālaḥ pañcakapālau pañcakapālāḥ
Vocativepañcakapāla pañcakapālau pañcakapālāḥ
Accusativepañcakapālam pañcakapālau pañcakapālān
Instrumentalpañcakapālena pañcakapālābhyām pañcakapālaiḥ pañcakapālebhiḥ
Dativepañcakapālāya pañcakapālābhyām pañcakapālebhyaḥ
Ablativepañcakapālāt pañcakapālābhyām pañcakapālebhyaḥ
Genitivepañcakapālasya pañcakapālayoḥ pañcakapālānām
Locativepañcakapāle pañcakapālayoḥ pañcakapāleṣu

Compound pañcakapāla -

Adverb -pañcakapālam -pañcakapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria