Declension table of pañcaka

Deva

NeuterSingularDualPlural
Nominativepañcakam pañcake pañcakāni
Vocativepañcaka pañcake pañcakāni
Accusativepañcakam pañcake pañcakāni
Instrumentalpañcakena pañcakābhyām pañcakaiḥ
Dativepañcakāya pañcakābhyām pañcakebhyaḥ
Ablativepañcakāt pañcakābhyām pañcakebhyaḥ
Genitivepañcakasya pañcakayoḥ pañcakānām
Locativepañcake pañcakayoḥ pañcakeṣu

Compound pañcaka -

Adverb -pañcakam -pañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria