Declension table of pañcaka

Deva

MasculineSingularDualPlural
Nominativepañcakaḥ pañcakau pañcakāḥ
Vocativepañcaka pañcakau pañcakāḥ
Accusativepañcakam pañcakau pañcakān
Instrumentalpañcakena pañcakābhyām pañcakaiḥ pañcakebhiḥ
Dativepañcakāya pañcakābhyām pañcakebhyaḥ
Ablativepañcakāt pañcakābhyām pañcakebhyaḥ
Genitivepañcakasya pañcakayoḥ pañcakānām
Locativepañcake pañcakayoḥ pañcakeṣu

Compound pañcaka -

Adverb -pañcakam -pañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria