Declension table of pañcajana

Deva

MasculineSingularDualPlural
Nominativepañcajanaḥ pañcajanau pañcajanāḥ
Vocativepañcajana pañcajanau pañcajanāḥ
Accusativepañcajanam pañcajanau pañcajanān
Instrumentalpañcajanena pañcajanābhyām pañcajanaiḥ pañcajanebhiḥ
Dativepañcajanāya pañcajanābhyām pañcajanebhyaḥ
Ablativepañcajanāt pañcajanābhyām pañcajanebhyaḥ
Genitivepañcajanasya pañcajanayoḥ pañcajanānām
Locativepañcajane pañcajanayoḥ pañcajaneṣu

Compound pañcajana -

Adverb -pañcajanam -pañcajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria