Declension table of pañcagata

Deva

NeuterSingularDualPlural
Nominativepañcagatam pañcagate pañcagatāni
Vocativepañcagata pañcagate pañcagatāni
Accusativepañcagatam pañcagate pañcagatāni
Instrumentalpañcagatena pañcagatābhyām pañcagataiḥ
Dativepañcagatāya pañcagatābhyām pañcagatebhyaḥ
Ablativepañcagatāt pañcagatābhyām pañcagatebhyaḥ
Genitivepañcagatasya pañcagatayoḥ pañcagatānām
Locativepañcagate pañcagatayoḥ pañcagateṣu

Compound pañcagata -

Adverb -pañcagatam -pañcagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria