Declension table of pañcagata

Deva

MasculineSingularDualPlural
Nominativepañcagataḥ pañcagatau pañcagatāḥ
Vocativepañcagata pañcagatau pañcagatāḥ
Accusativepañcagatam pañcagatau pañcagatān
Instrumentalpañcagatena pañcagatābhyām pañcagataiḥ pañcagatebhiḥ
Dativepañcagatāya pañcagatābhyām pañcagatebhyaḥ
Ablativepañcagatāt pañcagatābhyām pañcagatebhyaḥ
Genitivepañcagatasya pañcagatayoḥ pañcagatānām
Locativepañcagate pañcagatayoḥ pañcagateṣu

Compound pañcagata -

Adverb -pañcagatam -pañcagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria