Declension table of pañcadrāviḍa

Deva

MasculineSingularDualPlural
Nominativepañcadrāviḍaḥ pañcadrāviḍau pañcadrāviḍāḥ
Vocativepañcadrāviḍa pañcadrāviḍau pañcadrāviḍāḥ
Accusativepañcadrāviḍam pañcadrāviḍau pañcadrāviḍān
Instrumentalpañcadrāviḍena pañcadrāviḍābhyām pañcadrāviḍaiḥ pañcadrāviḍebhiḥ
Dativepañcadrāviḍāya pañcadrāviḍābhyām pañcadrāviḍebhyaḥ
Ablativepañcadrāviḍāt pañcadrāviḍābhyām pañcadrāviḍebhyaḥ
Genitivepañcadrāviḍasya pañcadrāviḍayoḥ pañcadrāviḍānām
Locativepañcadrāviḍe pañcadrāviḍayoḥ pañcadrāviḍeṣu

Compound pañcadrāviḍa -

Adverb -pañcadrāviḍam -pañcadrāviḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria