Declension table of ?pañcadevatā

Deva

FeminineSingularDualPlural
Nominativepañcadevatā pañcadevate pañcadevatāḥ
Vocativepañcadevate pañcadevate pañcadevatāḥ
Accusativepañcadevatām pañcadevate pañcadevatāḥ
Instrumentalpañcadevatayā pañcadevatābhyām pañcadevatābhiḥ
Dativepañcadevatāyai pañcadevatābhyām pañcadevatābhyaḥ
Ablativepañcadevatāyāḥ pañcadevatābhyām pañcadevatābhyaḥ
Genitivepañcadevatāyāḥ pañcadevatayoḥ pañcadevatānām
Locativepañcadevatāyām pañcadevatayoḥ pañcadevatāsu

Adverb -pañcadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria