Declension table of pañcadevata

Deva

MasculineSingularDualPlural
Nominativepañcadevataḥ pañcadevatau pañcadevatāḥ
Vocativepañcadevata pañcadevatau pañcadevatāḥ
Accusativepañcadevatam pañcadevatau pañcadevatān
Instrumentalpañcadevatena pañcadevatābhyām pañcadevataiḥ pañcadevatebhiḥ
Dativepañcadevatāya pañcadevatābhyām pañcadevatebhyaḥ
Ablativepañcadevatāt pañcadevatābhyām pañcadevatebhyaḥ
Genitivepañcadevatasya pañcadevatayoḥ pañcadevatānām
Locativepañcadevate pañcadevatayoḥ pañcadevateṣu

Compound pañcadevata -

Adverb -pañcadevatam -pañcadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria