Declension table of ?pañcadaśikā

Deva

FeminineSingularDualPlural
Nominativepañcadaśikā pañcadaśike pañcadaśikāḥ
Vocativepañcadaśike pañcadaśike pañcadaśikāḥ
Accusativepañcadaśikām pañcadaśike pañcadaśikāḥ
Instrumentalpañcadaśikayā pañcadaśikābhyām pañcadaśikābhiḥ
Dativepañcadaśikāyai pañcadaśikābhyām pañcadaśikābhyaḥ
Ablativepañcadaśikāyāḥ pañcadaśikābhyām pañcadaśikābhyaḥ
Genitivepañcadaśikāyāḥ pañcadaśikayoḥ pañcadaśikānām
Locativepañcadaśikāyām pañcadaśikayoḥ pañcadaśikāsu

Adverb -pañcadaśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria