Declension table of pañcabhūtamahāliṅga

Deva

MasculineSingularDualPlural
Nominativepañcabhūtamahāliṅgaḥ pañcabhūtamahāliṅgau pañcabhūtamahāliṅgāḥ
Vocativepañcabhūtamahāliṅga pañcabhūtamahāliṅgau pañcabhūtamahāliṅgāḥ
Accusativepañcabhūtamahāliṅgam pañcabhūtamahāliṅgau pañcabhūtamahāliṅgān
Instrumentalpañcabhūtamahāliṅgena pañcabhūtamahāliṅgābhyām pañcabhūtamahāliṅgaiḥ pañcabhūtamahāliṅgebhiḥ
Dativepañcabhūtamahāliṅgāya pañcabhūtamahāliṅgābhyām pañcabhūtamahāliṅgebhyaḥ
Ablativepañcabhūtamahāliṅgāt pañcabhūtamahāliṅgābhyām pañcabhūtamahāliṅgebhyaḥ
Genitivepañcabhūtamahāliṅgasya pañcabhūtamahāliṅgayoḥ pañcabhūtamahāliṅgānām
Locativepañcabhūtamahāliṅge pañcabhūtamahāliṅgayoḥ pañcabhūtamahāliṅgeṣu

Compound pañcabhūtamahāliṅga -

Adverb -pañcabhūtamahāliṅgam -pañcabhūtamahāliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria