Declension table of pañcāśītitama

Deva

MasculineSingularDualPlural
Nominativepañcāśītitamaḥ pañcāśītitamau pañcāśītitamāḥ
Vocativepañcāśītitama pañcāśītitamau pañcāśītitamāḥ
Accusativepañcāśītitamam pañcāśītitamau pañcāśītitamān
Instrumentalpañcāśītitamena pañcāśītitamābhyām pañcāśītitamaiḥ pañcāśītitamebhiḥ
Dativepañcāśītitamāya pañcāśītitamābhyām pañcāśītitamebhyaḥ
Ablativepañcāśītitamāt pañcāśītitamābhyām pañcāśītitamebhyaḥ
Genitivepañcāśītitamasya pañcāśītitamayoḥ pañcāśītitamānām
Locativepañcāśītitame pañcāśītitamayoḥ pañcāśītitameṣu

Compound pañcāśītitama -

Adverb -pañcāśītitamam -pañcāśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria