Declension table of ?pañcāśītī

Deva

FeminineSingularDualPlural
Nominativepañcāśītī pañcāśītyau pañcāśītyaḥ
Vocativepañcāśīti pañcāśītyau pañcāśītyaḥ
Accusativepañcāśītīm pañcāśītyau pañcāśītīḥ
Instrumentalpañcāśītyā pañcāśītībhyām pañcāśītībhiḥ
Dativepañcāśītyai pañcāśītībhyām pañcāśītībhyaḥ
Ablativepañcāśītyāḥ pañcāśītībhyām pañcāśītībhyaḥ
Genitivepañcāśītyāḥ pañcāśītyoḥ pañcāśītīnām
Locativepañcāśītyām pañcāśītyoḥ pañcāśītīṣu

Compound pañcāśīti - pañcāśītī -

Adverb -pañcāśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria