Declension table of pañcāśīti

Deva

FeminineSingularDualPlural
Nominativepañcāśītiḥ pañcāśītī pañcāśītayaḥ
Vocativepañcāśīte pañcāśītī pañcāśītayaḥ
Accusativepañcāśītim pañcāśītī pañcāśītīḥ
Instrumentalpañcāśītyā pañcāśītibhyām pañcāśītibhiḥ
Dativepañcāśītyai pañcāśītaye pañcāśītibhyām pañcāśītibhyaḥ
Ablativepañcāśītyāḥ pañcāśīteḥ pañcāśītibhyām pañcāśītibhyaḥ
Genitivepañcāśītyāḥ pañcāśīteḥ pañcāśītyoḥ pañcāśītīnām
Locativepañcāśītyām pañcāśītau pañcāśītyoḥ pañcāśītiṣu

Compound pañcāśīti -

Adverb -pañcāśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria