Declension table of ?pañcāśī

Deva

FeminineSingularDualPlural
Nominativepañcāśī pañcāśyau pañcāśyaḥ
Vocativepañcāśi pañcāśyau pañcāśyaḥ
Accusativepañcāśīm pañcāśyau pañcāśīḥ
Instrumentalpañcāśyā pañcāśībhyām pañcāśībhiḥ
Dativepañcāśyai pañcāśībhyām pañcāśībhyaḥ
Ablativepañcāśyāḥ pañcāśībhyām pañcāśībhyaḥ
Genitivepañcāśyāḥ pañcāśyoḥ pañcāśīnām
Locativepañcāśyām pañcāśyoḥ pañcāśīṣu

Compound pañcāśi - pañcāśī -

Adverb -pañcāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria