Declension table of ?pañcāśattamī

Deva

FeminineSingularDualPlural
Nominativepañcāśattamī pañcāśattamyau pañcāśattamyaḥ
Vocativepañcāśattami pañcāśattamyau pañcāśattamyaḥ
Accusativepañcāśattamīm pañcāśattamyau pañcāśattamīḥ
Instrumentalpañcāśattamyā pañcāśattamībhyām pañcāśattamībhiḥ
Dativepañcāśattamyai pañcāśattamībhyām pañcāśattamībhyaḥ
Ablativepañcāśattamyāḥ pañcāśattamībhyām pañcāśattamībhyaḥ
Genitivepañcāśattamyāḥ pañcāśattamyoḥ pañcāśattamīnām
Locativepañcāśattamyām pañcāśattamyoḥ pañcāśattamīṣu

Compound pañcāśattami - pañcāśattamī -

Adverb -pañcāśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria