Declension table of pañcāśattama

Deva

NeuterSingularDualPlural
Nominativepañcāśattamam pañcāśattame pañcāśattamāni
Vocativepañcāśattama pañcāśattame pañcāśattamāni
Accusativepañcāśattamam pañcāśattame pañcāśattamāni
Instrumentalpañcāśattamena pañcāśattamābhyām pañcāśattamaiḥ
Dativepañcāśattamāya pañcāśattamābhyām pañcāśattamebhyaḥ
Ablativepañcāśattamāt pañcāśattamābhyām pañcāśattamebhyaḥ
Genitivepañcāśattamasya pañcāśattamayoḥ pañcāśattamānām
Locativepañcāśattame pañcāśattamayoḥ pañcāśattameṣu

Compound pañcāśattama -

Adverb -pañcāśattamam -pañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria