Declension table of pañcāśa

Deva

NeuterSingularDualPlural
Nominativepañcāśam pañcāśe pañcāśāni
Vocativepañcāśa pañcāśe pañcāśāni
Accusativepañcāśam pañcāśe pañcāśāni
Instrumentalpañcāśena pañcāśābhyām pañcāśaiḥ
Dativepañcāśāya pañcāśābhyām pañcāśebhyaḥ
Ablativepañcāśāt pañcāśābhyām pañcāśebhyaḥ
Genitivepañcāśasya pañcāśayoḥ pañcāśānām
Locativepañcāśe pañcāśayoḥ pañcāśeṣu

Compound pañcāśa -

Adverb -pañcāśam -pañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria