Declension table of pañcāśa

Deva

MasculineSingularDualPlural
Nominativepañcāśaḥ pañcāśau pañcāśāḥ
Vocativepañcāśa pañcāśau pañcāśāḥ
Accusativepañcāśam pañcāśau pañcāśān
Instrumentalpañcāśena pañcāśābhyām pañcāśaiḥ pañcāśebhiḥ
Dativepañcāśāya pañcāśābhyām pañcāśebhyaḥ
Ablativepañcāśāt pañcāśābhyām pañcāśebhyaḥ
Genitivepañcāśasya pañcāśayoḥ pañcāśānām
Locativepañcāśe pañcāśayoḥ pañcāśeṣu

Compound pañcāśa -

Adverb -pañcāśam -pañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria