Declension table of pañcāyudha

Deva

MasculineSingularDualPlural
Nominativepañcāyudhaḥ pañcāyudhau pañcāyudhāḥ
Vocativepañcāyudha pañcāyudhau pañcāyudhāḥ
Accusativepañcāyudham pañcāyudhau pañcāyudhān
Instrumentalpañcāyudhena pañcāyudhābhyām pañcāyudhaiḥ pañcāyudhebhiḥ
Dativepañcāyudhāya pañcāyudhābhyām pañcāyudhebhyaḥ
Ablativepañcāyudhāt pañcāyudhābhyām pañcāyudhebhyaḥ
Genitivepañcāyudhasya pañcāyudhayoḥ pañcāyudhānām
Locativepañcāyudhe pañcāyudhayoḥ pañcāyudheṣu

Compound pañcāyudha -

Adverb -pañcāyudham -pañcāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria