Declension table of pañcāvayava

Deva

MasculineSingularDualPlural
Nominativepañcāvayavaḥ pañcāvayavau pañcāvayavāḥ
Vocativepañcāvayava pañcāvayavau pañcāvayavāḥ
Accusativepañcāvayavam pañcāvayavau pañcāvayavān
Instrumentalpañcāvayavena pañcāvayavābhyām pañcāvayavaiḥ pañcāvayavebhiḥ
Dativepañcāvayavāya pañcāvayavābhyām pañcāvayavebhyaḥ
Ablativepañcāvayavāt pañcāvayavābhyām pañcāvayavebhyaḥ
Genitivepañcāvayavasya pañcāvayavayoḥ pañcāvayavānām
Locativepañcāvayave pañcāvayavayoḥ pañcāvayaveṣu

Compound pañcāvayava -

Adverb -pañcāvayavam -pañcāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria