Declension table of pañcāvaraṇastava

Deva

NeuterSingularDualPlural
Nominativepañcāvaraṇastavam pañcāvaraṇastave pañcāvaraṇastavāni
Vocativepañcāvaraṇastava pañcāvaraṇastave pañcāvaraṇastavāni
Accusativepañcāvaraṇastavam pañcāvaraṇastave pañcāvaraṇastavāni
Instrumentalpañcāvaraṇastavena pañcāvaraṇastavābhyām pañcāvaraṇastavaiḥ
Dativepañcāvaraṇastavāya pañcāvaraṇastavābhyām pañcāvaraṇastavebhyaḥ
Ablativepañcāvaraṇastavāt pañcāvaraṇastavābhyām pañcāvaraṇastavebhyaḥ
Genitivepañcāvaraṇastavasya pañcāvaraṇastavayoḥ pañcāvaraṇastavānām
Locativepañcāvaraṇastave pañcāvaraṇastavayoḥ pañcāvaraṇastaveṣu

Compound pañcāvaraṇastava -

Adverb -pañcāvaraṇastavam -pañcāvaraṇastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria