Declension table of pañcāleśvara

Deva

MasculineSingularDualPlural
Nominativepañcāleśvaraḥ pañcāleśvarau pañcāleśvarāḥ
Vocativepañcāleśvara pañcāleśvarau pañcāleśvarāḥ
Accusativepañcāleśvaram pañcāleśvarau pañcāleśvarān
Instrumentalpañcāleśvareṇa pañcāleśvarābhyām pañcāleśvaraiḥ pañcāleśvarebhiḥ
Dativepañcāleśvarāya pañcāleśvarābhyām pañcāleśvarebhyaḥ
Ablativepañcāleśvarāt pañcāleśvarābhyām pañcāleśvarebhyaḥ
Genitivepañcāleśvarasya pañcāleśvarayoḥ pañcāleśvarāṇām
Locativepañcāleśvare pañcāleśvarayoḥ pañcāleśvareṣu

Compound pañcāleśvara -

Adverb -pañcāleśvaram -pañcāleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria