Declension table of pañcākhyāna

Deva

NeuterSingularDualPlural
Nominativepañcākhyānam pañcākhyāne pañcākhyānāni
Vocativepañcākhyāna pañcākhyāne pañcākhyānāni
Accusativepañcākhyānam pañcākhyāne pañcākhyānāni
Instrumentalpañcākhyānena pañcākhyānābhyām pañcākhyānaiḥ
Dativepañcākhyānāya pañcākhyānābhyām pañcākhyānebhyaḥ
Ablativepañcākhyānāt pañcākhyānābhyām pañcākhyānebhyaḥ
Genitivepañcākhyānasya pañcākhyānayoḥ pañcākhyānānām
Locativepañcākhyāne pañcākhyānayoḥ pañcākhyāneṣu

Compound pañcākhyāna -

Adverb -pañcākhyānam -pañcākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria