Declension table of pañcākṣarī

Deva

FeminineSingularDualPlural
Nominativepañcākṣarī pañcākṣaryau pañcākṣaryaḥ
Vocativepañcākṣari pañcākṣaryau pañcākṣaryaḥ
Accusativepañcākṣarīm pañcākṣaryau pañcākṣarīḥ
Instrumentalpañcākṣaryā pañcākṣarībhyām pañcākṣarībhiḥ
Dativepañcākṣaryai pañcākṣarībhyām pañcākṣarībhyaḥ
Ablativepañcākṣaryāḥ pañcākṣarībhyām pañcākṣarībhyaḥ
Genitivepañcākṣaryāḥ pañcākṣaryoḥ pañcākṣarīṇām
Locativepañcākṣaryām pañcākṣaryoḥ pañcākṣarīṣu

Compound pañcākṣari - pañcākṣarī -

Adverb -pañcākṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria