Declension table of pañcāgni

Deva

MasculineSingularDualPlural
Nominativepañcāgniḥ pañcāgnī pañcāgnayaḥ
Vocativepañcāgne pañcāgnī pañcāgnayaḥ
Accusativepañcāgnim pañcāgnī pañcāgnīn
Instrumentalpañcāgninā pañcāgnibhyām pañcāgnibhiḥ
Dativepañcāgnaye pañcāgnibhyām pañcāgnibhyaḥ
Ablativepañcāgneḥ pañcāgnibhyām pañcāgnibhyaḥ
Genitivepañcāgneḥ pañcāgnyoḥ pañcāgnīnām
Locativepañcāgnau pañcāgnyoḥ pañcāgniṣu

Compound pañcāgni -

Adverb -pañcāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria