Declension table of pañcāgni

Deva

FeminineSingularDualPlural
Nominativepañcāgniḥ pañcāgnī pañcāgnayaḥ
Vocativepañcāgne pañcāgnī pañcāgnayaḥ
Accusativepañcāgnim pañcāgnī pañcāgnīḥ
Instrumentalpañcāgnyā pañcāgnibhyām pañcāgnibhiḥ
Dativepañcāgnyai pañcāgnaye pañcāgnibhyām pañcāgnibhyaḥ
Ablativepañcāgnyāḥ pañcāgneḥ pañcāgnibhyām pañcāgnibhyaḥ
Genitivepañcāgnyāḥ pañcāgneḥ pañcāgnyoḥ pañcāgnīnām
Locativepañcāgnyām pañcāgnau pañcāgnyoḥ pañcāgniṣu

Compound pañcāgni -

Adverb -pañcāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria