Declension table of ?pañcāṅgā

Deva

FeminineSingularDualPlural
Nominativepañcāṅgā pañcāṅge pañcāṅgāḥ
Vocativepañcāṅge pañcāṅge pañcāṅgāḥ
Accusativepañcāṅgām pañcāṅge pañcāṅgāḥ
Instrumentalpañcāṅgayā pañcāṅgābhyām pañcāṅgābhiḥ
Dativepañcāṅgāyai pañcāṅgābhyām pañcāṅgābhyaḥ
Ablativepañcāṅgāyāḥ pañcāṅgābhyām pañcāṅgābhyaḥ
Genitivepañcāṅgāyāḥ pañcāṅgayoḥ pañcāṅgānām
Locativepañcāṅgāyām pañcāṅgayoḥ pañcāṅgāsu

Adverb -pañcāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria