Declension table of pañcāṅga

Deva

MasculineSingularDualPlural
Nominativepañcāṅgaḥ pañcāṅgau pañcāṅgāḥ
Vocativepañcāṅga pañcāṅgau pañcāṅgāḥ
Accusativepañcāṅgam pañcāṅgau pañcāṅgān
Instrumentalpañcāṅgena pañcāṅgābhyām pañcāṅgaiḥ pañcāṅgebhiḥ
Dativepañcāṅgāya pañcāṅgābhyām pañcāṅgebhyaḥ
Ablativepañcāṅgāt pañcāṅgābhyām pañcāṅgebhyaḥ
Genitivepañcāṅgasya pañcāṅgayoḥ pañcāṅgānām
Locativepañcāṅge pañcāṅgayoḥ pañcāṅgeṣu

Compound pañcāṅga -

Adverb -pañcāṅgam -pañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria