Declension table of ?pañcaṣā

Deva

FeminineSingularDualPlural
Nominativepañcaṣā pañcaṣe pañcaṣāḥ
Vocativepañcaṣe pañcaṣe pañcaṣāḥ
Accusativepañcaṣām pañcaṣe pañcaṣāḥ
Instrumentalpañcaṣayā pañcaṣābhyām pañcaṣābhiḥ
Dativepañcaṣāyai pañcaṣābhyām pañcaṣābhyaḥ
Ablativepañcaṣāyāḥ pañcaṣābhyām pañcaṣābhyaḥ
Genitivepañcaṣāyāḥ pañcaṣayoḥ pañcaṣāṇām
Locativepañcaṣāyām pañcaṣayoḥ pañcaṣāsu

Adverb -pañcaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria